Examine This Report on baglamukhi sadhna

Wiki Article



सर्व-विद्याकर्षिणीं च, सर्व-प्रज्ञापहारिणीम् । भजेऽहं चास्त्र-बगलां,सर्वाकर्षण-कर्मसु ।।

१९. श्रीभगाक्ष्यै नमः ऐश्वर्य-मयी को नमस्कार।

१५.ॐ ह्लीं श्रीं अं श्रीभोगिन्यै नमः मुख-वृत्ते (सम्पूर्ण मुख-मण्डल में) ।

* श्रीविश्व-सारोद्धार तन्त्र’ में वर्णित उक्त ‘श्रीबगला-मुखी-विश्व-विजय-कवच’ के

क्रोधी शान्तति दुर्जनः सुजनति क्षिप्रानुगः खंजति।।

मुद्गरं दक्षिणे पाशं, वामे जिह्वां च विभ्रतीम्। पीताम्बर-धरां सौम्यां, दृढ-पीन-पयोधराम् ।।

वेद में तन्त्र-शास्त्र – प्रसिद्ध बगला-पद ‘वलगा’-इस व्यत्यय नाम से कहा जाता है ।

श्री बगला-ध्यान-साधना ( पीताम्बरा ध्यान मंत्र )

‘विजय’ प्राप्त होती है और ‘पत्नी’ पुत्र-वती होती है।

पाठीन-नेत्रां परिपूर्ण-गात्रां, पञ्चेन्द्रिय-स्तम्भन-चित्त-रूपां ।

इति ते कथितं देवि! कवचं परमाद्भुतम् । ‘श्रीविश्व-विजयं’ नाम कीर्ति-श्री-विजय-प्रदम् ।।१

जानुनी’सर्व-दुष्टानां’, पातु मे वर्ण-पञ्चकम् । ‘वाचं मुखं ‘तथा’पादं’, check here षड्-वर्णा परमेश्वरी ।।८

‘महा-मन्त्र’ समृद्धि एवं मुक्ति-दायक हैं। -सम्पादक

ॐ ह्लीं ब्रह्मास्त्राय विह्महे अनामिकाभ्यां नमः

Report this wiki page